Page images
PDF
EPUB

APPENDIX..

A. The following text is given (as promised above, 3) in order to illustrate by an example the variety of Sanskrit type in use. It is given twice over, and a transliteration into European letters follows. The text is a fable extracted from the first book of the Hitopadeça.

The Hunter, Deer, Boar, and Jackal.

आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः । स चैकदा मांसलुब्धः सन्धनुरादाय विन्ध्याटवीमध्यं गतः । तच तेन मृग एको व्यापादितः । मृगमादाय गछता तेन घोराकृतिः सूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय सूकरः शरेण हतः । सूकरेणाप्यागत्य प्रलयघनघोरगर्जनं कृत्वा स व्याधो मुष्कदेशे हतनद्रुम इव पपात । यतः ।

जलमग्निं विषं शस्त्रं क्षुद्याधी पतनं गिरेः । निमित्तं किंचिदासाद्य देही प्राणैर्विमुच्यते ॥ अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमन्नाहारार्थी तान्मृतान्मृगव्याधसूकरानपश्यत् । आलोक्याचिन्तयदसौ । अहो भाग्यम् । महद्भोज्यं समुपस्थितम् । अथवा ।

अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।

सुखान्यपि तथा मन्ये देवमत्रातिरिच्यते ॥

भवतु । एषां मांसमासचयं समधिकं भोजनं मे भविष्यति । ततः प्रथमबुभुचायां तावदिमानि स्वादूनि मांसानि विहाय कोदण्डाटनीलनं स्नायुबन्धं खादामीत्युक्त्वा तथाकरोत् । ततरिछन्ने स्नायुबन्धे द्रुतमुत्पतितेन धनुषा हृदि भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि ।

कर्तव्यः संचयो नित्यं कर्तव्यो नातिसंचयः ।
अतिसंचयदोषेण धनुषा जम्बुको हतः ॥

श्रासीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः । स चैकदा मांसलुब्धः सन्धनुरादाय विन्ध्यादवीमध्यं गतः । तत्र तेन मृग एको व्यापादितः। मृगमादाय गहता तेन घोराकृतिः सूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय सूकरः शरेण हतः । सूकरेणाप्यागत्य प्रलयघनघोर गर्जनं कृत्वा स व्याधो मुष्कदेशे कृतनिद्रुम व

पपात । यतः।

जलमग्निं विषं शस्त्रं क्षुद्याधी पतनं गिरेः ।

निमित्तं किंचिदासाय्य देव्ही प्राणैर्विमुच्यते ॥

श्रत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्थी तान्मृता न्मृगव्याधसूकरानपश्यत् । श्रालोक्याचिन्तयदसौ । श्रहो भाग्यम् । महोज्यं समुपस्थितम्। श्रथवा ।

अचिन्तितानि दुःखानि यथेवायान्ति देहिनाम् ।

सुखान्यपि तथा मन्ये देवमत्रातिरिच्यते ॥

भवतु । एषां मांसमासत्रयं समधिकं भोजनं मे भविष्यति । ततः प्रथमबुभुक्षायां तावदिमानि स्वाटूनि मांसानि विहाय कोदण्डाटनीलग्नं स्नायुबन्धं खादामीत्युक्त्वा तथाकरोत्। ततश्छन्ने स्नायुबन्धे दुतमुत्पतितेन धनुषा हृदि भित्रः स दीर्घरावः पञ्चत्वं गतः । श्रतो ऽहं ब्रवीमि 1

कर्तव्यः संचयो नित्यं कर्तव्यो नातिसंचयः ।

प्रतिसंचयदीषेण धनुषा जम्बुको हतः ॥

asit kalyanakaṭakavāstavyo bhāiravo nāma vyādhaḥ. sa cāi 'kadā mānsalubdhaḥ san dhanur ādāya vindhyāṭavimadhyam gataḥ. tatra tena mrga eko vyāpāditaḥ. mṛgam ādāya gachata tena ghorākṛtiḥ sukaro dṛṣṭaḥ. tatas tena mṛgam bhūmāu nidhāya sūkaraḥ çareṇa hataḥ. sukareṇā 'py āgatya pralayaghanaghoragarjanaṁ kṛtvā sa vyādho muskadeçe hataç chinnadruma iva papāta. yataḥ:

jalam agnim visaṁ çastraṁ kṣudvyādhī patanaṁ gireḥ,
nimittam kimeid āsādya dehī prāṇāir vimucyate.

aträntare dirgharāvo nāma jambukaḥ paribhramann āhārārthī tān mṛtān mṛgavyādhasūkarān apaçyat. ālokyā 'cintayad asāu: aho bhāgyam. mahad bhojyaṁ samupasthitam. athavā:

acintitāni duḥkhāni yathāi 'vā "yānti dehinām,

sukhāny api tathā manye dāivam atrā 'tiricyate.

bhavatu; eṣām mānsāir māsatrayaṁ samadhikam bhojanam me bhavisyati. tataḥ prathamabubhukṣāyāṁ tāvad imāni svādāni mānsāni vihāya kodanḍāṭanīlagnaṁ snāyubandhaṁ khādāmī 'ty uktvā tathā 'karot. tataç chinne snayubandhe drutam utpatitena dhanuṣā hrdi bhinnaḥ sa dirgharavaḥ pañcatvam gataḥ. ato 'ham bravimi:

kartavyaḥ samcayo nityam kartavyo na 'tisamcayaḥ;
atisamcayadoṣena dhanuṣā jambuko hataḥ.

B. The following text is given in order to illustrate by a sufficient example the usual method of marking accent, as described above (87, 90 ). In the MSS., the accent-signs are almost invariably added in red ink. The text is a hymn extracted from the tenth or last book of the RigVeda; it is regarded by the tradition as uttered by Vāc, 'voice' (i. e. the Word or Logos ).

Hymn (X. 125 ) from the Rig-Veda.

अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हप॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा वि॑भर्गृ॒हमि॑न्द्रा॒ग्नी ब्र॒हम॒श्विनो॒भा ॥ १ ॥
च॒तं॒ सोम॑माह॒नम॑ त्रिभये॒हं त्वष्टारमु॒त पू॒षणा॑तं॒ भग॑म् ।

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सु॒प्रा॒व्य॒ यज॑मानाय सुन्व॒ते ॥२॥
श्र॒हं राष्ट्री सं॒गम॑नी॒ वसू॑नां चिरि॒तुषी प्रथ॒मा य॒ज्ञिय॑नाम् ।
तो मी दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रा॑ भू॒र्या॑वे॒शय॑त्तीम् ॥ ३॥
मया॒ सो श्रन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ई॑ शृणोत्युक्तम् ।
म्रुम॒त्तवो॒ मां त उप॑ क्षियत्ति श्रुधि श्रुत श्रद्द्वं ते॑ वदामि ॥ ४ ॥
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्ट॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।

यं का॒मये॒ त॑त॑मु॒ग्रं कृ॑णोमि तं ब्र॒ह्माणं तमृषि॒ तं सु॑मे॒धाम् ॥ ५ ॥
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्दिषे॒ शर॑वे॒ त्त॒वा उ॑ ।

श्र॒द्रं॒ जन॑य॒ स॒मद॑ कृ॒णोम्य॒हं व्यावा॑पृथि॒वी श्रा वि॑िवेश ॥ ६ ॥
त्र॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वन्तः स॑मु॒द्रे ।

ततो॒ वि ति॑ष्ठ॒ भुव॒नानु॒ विश्वोतामूं घां व॒र्ष्मणोप॑ स्पृशामि ॥ ७ ॥
अ॒हमे॒व वात॑ इव॒ प्र व॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।

प॒रो दवा पर ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥ ८ ॥

ahám rudrébhir vásubhiç carāmy ahám ādityāír utá viçvádevāiḥ, ahám mitráváruno'bhá bibharmy ahám indrāgní ahám açvíno 'bhá. 1. ahám sómam āhanásam bibharmy aháṁ tváṣṭāram utá pūṣáṇam bhágam, aháṁ dadhāmi drávinam haviṣmate suprāvyè yájamānāya sunvatė. 2. ahám ráṣṭrī saṁgámanī vásūnāṁ cikitúṣi prathama yajñiyānām, tâm mà deva ey adadhuh purutra bhiristhatrăm bhury avecdyantim. 3. máyā só ánnam atti yó vipáçyati yáḥ prániti yá íṁ çṛnóty uktám, amantávo mám tá úpa kṣiyanti çrudhi çruta çraddhiváṁ te vadāmi. 4. ahám evá svayám idáṁ vadāmi jústam devébhir utá mánuṣebhiḥ, gám kāmáye tám-tam ugram kromi tám brahmanam tám rsim tám

sumedhám. 5.

aháṁ rudráya dhánur á tanomi brahmadvíṣe çárave hántavá u, aháṁ jánāya samádaṁ kṛnomy aháṁ dyάvāpṛthiví á viveça. 6. aháṁ suve pitáram asya mūrdhán máma yónir apsv àntáḥ samudré, táto vi tisthe bhuvanà 'nu viçvo 'tà 'mim dyán varsmani pa spreami. 7. ahám evá váta iva prá vāmy ārábhamāṇā bhúvanāni víṭvā, paró divá pará ená pṛthivyāl 'távati mahiná sám babhūva. 8.

SANSKRIT INDEX.

The references in both Indexes are to paragraphs. In this one, many
abbreviations are used; but it is believed that they will be found self-explain-
ing. For example, "pron." is pronunciation; "euph." points out anything
relating to phonetic form or euphonic combination; "pres.", to present-system;
"int." is intensive; "des." is desiderative; and so on. A prefixed hyphen
denotes a suffix; one appended, a prefix.

[blocks in formation]
« PreviousContinue »