Page images
PDF
EPUB

॥ संहितापाठः ॥

॥ ओं॥

॥१॥ १-२५ वसिष्ठः ॥ अग्निः ॥ १-१ विराट् । १९-२५ त्रिष्टुप् ॥ ॥१॥ अग्निं नरो दीधितिभिररण्योर्हसच्युती जनयंत प्रशस्तं। दूरेहर्श गृहपतिमधुर्यु॥१॥ तमग्निमस्ते वसवो न्य॒ण्वन्सुप्रतिचक्षमवसे कुतश्चित् । दक्षाय्यो यो दम आस नित्यः॥२॥ प्रेद्यो अग्ने दीदिहि पुरो नोऽम्रया सूयौ यविष्ठ । त्वां शश्वत उप यंति वाजाः॥३॥ प्र ते अग्नयोऽनिभ्यो वरं निःसुवीरासः शोशुचंत धुमंतः। यत्रा नरःसमासते सुजाताः॥४॥दा नो अग्ने धियारयिं सुवीर स्वपत्यं सहस्य प्रशस्तीन यं यावा तरति यातुमाान्॥५॥२३॥ उप यमेति युवतिः सुदौ दोषा वस्नोईविष्म॑ती घृताची। उप स्वैनमरमतिर्वसूयुः॥६॥ विश्वा अग्नेऽप दहारातीभिस्तपोभिरदहो जरूथं। प्र निस्वरं चातयस्वामीवां॥७॥ आ यस्तै अन इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक। उतो न एभिः स्तवथैरिह स्याः॥८॥ वि येते अग्ने भेजिरे अनीकं मती नरः पिर्यासः पुरुषा। उतो न एभिः सुमना इह स्याः॥९॥ इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि संतु मायाः। ये मे धियै पनयंत प्रशस्तां ॥१०॥२४॥ मा शूने अग्ने नि बदाम नृणां माशेषसोऽवीरता परि वा।प्र॒जाव॑तीषु दुर्यासु दुर्य ॥११॥ यमश्वी नित्यमुपयाति यज्ञं प्रजावतंस्वपत्यं क्षयनास्वजन्मना शेषसा वावृधानं ॥१२॥ पाहि नो अग्ने रक्षसो अर्जुष्टा

॥ पदपाठः ॥

॥ ओं॥ ॥१॥ अग्निं नरःदीधितिऽभिःअरण्योः हस्तऽच्युतीजनयंत प्रशस्तं दूरेऽदृशंगृहऽप॑तिं अथर्यु॥१॥ तं अग्निं अस्ते वसवःनि अखन सुऽप्रतिचक्ष असे कुतः चित दक्षाय्यः यः दमे आस नित्यः॥२॥ प्रऽईः अग्ने दीदिहि पुरःनः अजस्रयासूा यविष्ठ त्वांशश्वतः उपयंति वाजाः॥३॥ प्रतेअग्रयः अग्निऽभ्यःवर निः सुऽवीरासः शोशुचंत धुऽमंतः यत्र नरःसंऽआसते सुऽजाताः ॥४॥दाःनः अग्ने धियारयिंसुऽवीरसुऽअपत्यं सहस्य प्रऽशस्तं नयं या तरति यातुऽमाान्॥५॥२३॥ उप यं एति युवतिः सुऽदक्ष दोषावस्तौः हविष्मती घृताची उप स्वाएनं अरमतिः वसुऽयुः॥६॥ विश्वाः अग्ने अपं दह अरांतीः येभिः तपःऽभिः अदहः जरूथंप्रनिऽस्वरंचातयस्व अमीवां॥७॥ आयाते अग्ने इधते अनीकंवसिष्ठ शुक्रंदीदिऽवः पावक उतो नः एभिःस्तवथैः इह स्याः॥९॥ वियेते अग्ने भेजिरे अनीकं मतीः नरःपियासः पुरुचाउतो नः एभिःसुऽमनाः इह स्याः॥९॥ इमे नरः वृत्रहत्येषु शूराः विश्वाः अदेवीः अभि संतु मायाः ये मे धिर्य पनयंत प्रऽशस्तां॥१०॥२४॥ मा शूने अग्ने नि सदाम नृण मा अशेषसः अवीरता परि त्वा प्रजाऽवतीषु दुर्यासु दुर्य॥११॥ यं अश्वी नित्य उपऽयाति यज्ञं प्रजाऽवतं सुऽअपत्यं क्षय नःस्वजन्मना शेषसा ववृधान॥१२॥ पाहि नः अग्ने रक्षसः अर्जुष्टात त्पाहि धूर्तेरररुषो अघायोः । त्वा युजा पृतनायूँरभि यां ॥१३॥ सेनिरनीरत्यस्त्वन्यान्यच वाजी तनयो वीकृपाणिः । सहस्रपाथा अक्षरा समेति ॥१४॥ सेनिर्यो वनुथती निपाति समेद्धारमहंस उरुयात् । सुजातासः परि चरंति वीराः ॥१५॥२५॥ अयं सो अग्निराहुतः पुरुबा यमीकनः समिदिधे हविष्मान् । परि यमेत्यध्वरेषु होतो ॥१६॥ त्वे अंग्न आहवनानि भूरीशनास आ जुहुयाम नित्या । उभा कृण्वंतो वहुतू मियेधे ॥१७॥ इमी अग्ने वीततमानि हण्याजस्रो वक्षि देवतातिमर्छ । प्रति न ई सुरभीणि व्यंतु ॥१॥ मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नौ अस्यै। मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्याः ॥१९॥ नू मे ब्रह्माण्यम उच्छशाधि वं देव मघवनः सुषूदः । रातो स्यामोभास आ ते यूयं पात स्वस्तिभिः सर्दा नः ॥२०॥२६॥ त्वम॑ग्ने सुहवो रण्वसंहक्सुदीती सूनो सहसो दिदीहि । मा त्वे सचा तनये नित्य आ धमा वीरो अस्मन्नर्यो वि दासीत् ॥२१॥ मा नो अग्ने दुर्भृतये सचैषु देवेद्वेष्वग्निषु प्र वोचः । मा ते अस्मान्दुमतयो भृमाञ्चिहेवस्य॑ सूनो सहसो नशंत ॥२२॥ स मर्तों अग्ने स्वनीक रेवानम] य आजुहोति हव्यं । स देवता वसुवनिं दधाति यं सूरिरर्थी पृछान एति ॥२३॥ महो नौ अग्ने सुवितस्य विद्वानयिं सूरिभ्य आ वहा बृहत । येन वयं सहसावन्मदेमाविक्षितास आर्युषा सुवीराः ॥२४॥ नू मे ब्रह्माण्यम उच्छशाधि त्वं देव मघवद्मः सुषूदः । रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥२५॥२७॥१॥

[graphic]
[graphic]

पाहि धूर्तेः अररुषः अघऽयोः त्वा युजा पृतनाऽयून अभि स्यां ॥१३॥साइत अग्निःअग्नीन् अति अस्तु अन्यान् यत्र वाजी तनयः वीळुऽपाणिः सहस्रऽपाथाः अक्षरा संऽएति ॥१४॥ सः इन अग्निः यः वनुयतः निऽपाति संऽएद्वार अंहसः उरुथान सुऽजातासःपरिचरंति वीराः॥१५॥२५॥ अयंस अग्निः आऽहुतःपुरुऽत्रायंईशनःसंइन इंधेहविष्मान् परियंएति अध्वरेषु होता॥१६॥ वे अग्ने आऽहव॑नानिभूरि ईशानासःआ जुहुयाम निा उभा कृण्वतः वहतू मियेधे॥१७॥ इमो अग्ने वीतऽतमानिहव्या अज॑स्रः वक्षि देवतातिं अछ प्रति नः ई सुरभीणि व्यंतु ॥१८॥ मा नः अग्ने अवीरते परी दाः दुःऽवाससे अम॑तये मा नः अस्यै मा नःशुधेमा रक्षसै तऽवः मा नः दमे मा वर्ने आ जुहूर्थाः॥१९॥ नुमे ब्रह्माणि अग्ने उत् शशाधि त्वं देव मघवतऽभ्यः सुसूदः रातो स्याम उभयांसः आ ते यूयं पात स्वस्तिऽभिःसा नः॥२०॥२६॥ त्वं अग्नेसुऽहवरखऽसंहक सुऽदीती सूनो सहसः दिदीहि मा त्वे सा तनये नित्ये आधक्मा वीरः अस्मत् नयः वि दासीत् ॥२१॥ मा नः अग्ने दुःऽभृतये सर्चा एषु देवऽईवेषु अग्निषु प्र वोचः मा ते अस्मान् दुःऽमतयः भूमात् चिन देवस्य॑ सूनो सहसः नशंत॥२२॥ सःमतः अग्ने सुऽअनीक रेवान् अम] यःआऽजुहोति हव्यंसः देवा वसुऽवनि धाति यंसूरिः अर्थी पृछानः एति ॥२३॥ महः नः अग्ने सुवितस्य विद्वान् यिंसूरिऽभ्यःआ वह बृहतं येन वयंसहसाऽवन्मदैम अविऽक्षितासः आयुषा सुऽवीराः ॥२४॥ नु मे ब्रह्माणि अग्ने उत् शशाधि त्वं देव मघवन्ऽभ्यः सुसूदः रातौ स्याम उभासः आते यूयं पात स्वस्तिऽभिः सदा नः॥२५॥२७॥१॥

.

[ocr errors][ocr errors][ocr errors][merged small]

॥२॥१-११ वसिष्ठः ॥ चामं ॥ त्रिष्टुप् ॥ ॥२॥ जुषस्वनःसमिधमग्ने अद्य शोर्चा बृहद्यजतं धूममृखन्। उप स्पृश दिव्यं सानु स्तूपैःसंरश्मिभिस्ततनःसूर्यस्य ॥१॥ नराशंसस्य महिमानमेषामुपस्तीधाम यजतस्य यज्ञैः।ये सुक्रतवः शुचयो धियंधाःस्वदति देवा उभयानि हया॥२॥ईन्य वो असुरं सुदक्षमतर्दूतं रोदसी सत्यवाच। मनुष्पग्निं मनुना स. मिदंसमध्वराय सदमिन्महेम॥३॥ सपर्यवो भरमाणा अभिजु प्रवृजते नमसा बर्हिरनौ । आजुहाना घृतपृष्ठं पृषवर्ध्वर्यवो हविर्षा मर्जयध्वं ॥४॥ स्वाथ्यो विदुरो देवयंतोऽशिश्रयू रथयुर्देवता । पूर्वी शिशुं न मातरा रिहाणे समयुवो न समनेजन्॥५॥१॥ उत योषणे दिव्ये मही न उषासानक्तो सुदुधैव धेनुः।बर्हिषदा पुरुहूते मघोनीआ यज्ञिये सुविताय श्रयेतां॥६॥ विप्रो यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै। ऊर्श्व नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥७॥ आ भारती भारतीभिः सजोषा इळा देवैमनुथै भिरग्निः।सरस्वती सारस्वतेभिरवाक् तिम्री देवीबहिरेदं सदंतु॥॥ तन्नस्तुरीपमध पीषयित्नु देव त्वष्टर्विरराणः स्यस्व । यतो वीरः कर्मण्यः सुदक्षो युक्तावा जायते देवकामः ॥९॥ वनस्पतेऽव सृजीप देवानग्निहविः शमिता सूदयाति।सेदु होता सत्यतरी यजाति या देवानांजनिमानि वेद॥१०॥ आ याह्यग्ने समिधानी अर्वाडिंट्रैण देवैः सरथ तुरेभिः। बर्हिर्न आस्तामर्दितिः सुपुत्रा स्वाहा देवा अमृता मादयंतां ॥११॥२॥

[ocr errors]

॥३॥ १-१० वसिष्ठः ॥ अग्निः ॥ त्रिष्टुप् ।

॥३॥ अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे

« PreviousContinue »