The hymns of the Rig-Veda in the Samhita and Pada texts, Volume 2

Front Cover
Trübner, 1877

From inside the book

Selected pages

Other editions - View all

Common terms and phrases

१० ११ १२ १३ १४ १६ १७ १९ २१ २३ अग्निः अग्ने अति अद्य अधि अनु अप अभि अयं अर्ध अव अश्विना असि अस्ति अस्तु अस्मे अस्य अहं इंदो इंद्र इंद्रस्य इंद्राय इत् इदं इन इमं इमे इव इह उत उप उभे ऊं गायत्री चित चित् जगती तं तत् तव तस्य ता ते तेन त्रिष्टुप् त्वं त्वा त्वां दाशुषे दिवः दिवि दिवो देव देवः देवा देवाः देवानां धारया नः नि नु नूनं नो नौ परि पवते पवमानः सोमः पवस्व पवित्र प्र प्रति मधु मरुतः महे मा मित्रः मे यं यः यज्ञं यत् यत्र यथा यस्य या यातं याहि युवं यूयं पात स्वस्तिभिः ये येन यो रयिं रोदसी वः वयं वरुणः वसिष्ठः वा वां वि विश्वा विश्वानि वृषा वो शं शूर सं सः सदा सप्त सविता सा सु सूर्य सोम सोमस्य स्याम हरी हि

Bibliographic information