Page images
PDF
EPUB

नदीषु यत् ओषधीभ्यः परजायते विषं विश्वे देवाःनिःइतःतत् सुवंतु मा मां पद्येन रपसा विदन सहः॥३॥ याःप्रऽवतःनिऽवतः उतऽवतः उदन्ऽवतीः अनुदकाःच याःताः अस्मभ्यपयसा पिन्वमानाःशिवाः देवीःअशिपदाःभवंतुसीःनद्यःशिमिदाःभवंतु॥४॥१७॥

॥५१॥ आदित्यानां अवसा नूतनेन सक्षीमहि शर्मणा शंतिमेन अनागाःऽत्वे अदितिऽत्वे तुरासः इमं यज्ञं धतु श्रोषमाणाः॥१॥आदित्यासःअदितिःमादयंतां मित्रःअर्यमा वरुणः रजिष्टाः अस्माकै संतु भुवनस्य गोपाः पिबतु सोम अवसे नः अद्य ॥२॥ आदित्याः विश्व मरुतःच विश्वे देवाः च विश्वे भवःच विश्वे इंद्रः अग्निः अश्विना तुस्तुवानाः यूयं पातस्वस्तिऽभिः सदा नः॥३॥१॥

॥५२॥ आदित्यासः अदितयःस्याम पू.देवऽत्रा वसवःमर्त्यऽत्रा सनेम मित्रावरुणा सनंतः भवेम द्यावापृथिवी भवतः ॥१॥ मित्रः तन्नः वरुणः ममहंत शर्म तोकाय तनयायगोपाः मा वः भुजेम अन्य जातं एनःमा तत् कर्म वसवः यत् चयध्ये ॥२॥ तुरण्यवः अंगिरसः नक्षत रत्नं देवस्य सवितुः इयानाः पिता च तत् नः महान् यजत्रः विघे देवाः सऽमनसः जुषंत ॥३॥१९॥

॥५३॥ प्रद्यावा यज्ञैः पृथिवी नमःऽभिःसऽबायः ईळे बृ. हती यजचे ते चित् हि पूर्व कवयः गृणंतः पुरः मही दुधिरे देवपुचे॥१॥ प्रपूर्वजे पितरा नव्य॑सीभिगीर्भिः कृणुध्वं सदने तस्या आनो द्यावापृथिवी देव्यैन जनेन यातं महि वां वरूथं। उतो हि वा रत्नधेयानि संति पुरूणि द्यावापृथिवी सुदासे।अस्मे धत्तं यदसदस्कृधीयु यूयं पात स्वस्तिभिः सदा नः॥३॥२०॥

॥५४॥ १-३ वसिष्ठः ॥ वास्तोप्पतिः ॥ त्रिष्टुप् ॥ ॥५४॥ वास्तोष्पते प्रति जानीयस्मान्स्वावेशोअनमीवो भवा नः। यत्त्वेमहे प्रति तनौ जुषस्व शं नो भव विपदे शं चतुष्पदे॥१॥ वास्तोष्पते प्रतरणोन एधि गयस्फानो गोभिरश्वेभिरिंदो।अजरांसस्ते सखे स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥२॥ वास्तोष्पते शग्मयो संसदा ते सक्षीमहि रण्वो गातुमत्यो। पाहि क्षेम उत योगे वर नो यूयं पात स्वस्तिभिः सदी नः॥३॥२१॥ ॥५५॥ १- वसिष्ठः ॥ १ वास्तोष्पतिः। २- इंद्रः ॥ १ गायत्री।

२-४ उपरिष्टाबृहती। 4-+ अनुष्टुप् ॥ ॥५५॥ अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् । सो सुशेव एधि नः ॥१॥ यदर्जुन सारमेय दुतः पिशंग यच्छसे। वीव भाजंत पृष्टय उप सकेषु बसतो नि षु स्वप ॥२॥ स्तेनंरीय सारमेय तस्करं वा पुनःसर।स्तोतृनिंद्रस्य रायसि किमस्मान्दुछुनायसे नि षु स्वप॥३॥ त्वं सूकरस्य दई हि तवं दर्दतु सूकरः । स्तोतृनिंद्रस्य रायसि किमस्मान्दुछुनायसे निषुस्वप॥४॥ सस्तु माता सस्नु पिता सस्तु श्वा सस्नु विश्पतिः।ससंतु सर्वे ज्ञातयःसस्त्वयमभितो जनः॥५॥ य आस्ते यश्च चरति यश्च पश्यति नो जनः । तेषां सं हन्मो अक्षाणि यथेदं हर्म्य तां ॥६॥ सहस्रशृंगो वृषभो यः समुद्रादुदाचरत ।

देवपुत्र ॥१॥ प्रपूर्वऽजे पितरा नव्य॑सीभिःगीःऽभिः कृणुध्वं सदने तस्य साना द्यावापृथिवी देव्यैन जनेन यातं महि वा वरूथं ॥२॥ उतो हि वां रत्नऽधेयानि संति पुरूणि द्यावापृथिवी सुऽदासे अस्मे धत्तं यत् असत् अस्कृधोयु यूयं पात स्वस्तिभिःसा नः ॥३॥२०॥

॥५४॥ वास्तोःपते प्रति जानीहि अस्मान् सुऽआवेशःनमीवःभव नः यत् त्वा ईमहे प्रति तत् नःजुषस्व शं नः भव विपदेशं चतुःऽपदे॥१॥ वास्तोः पते प्रातरणः नःएधिगया ऽस्फानःगोभिः अश्वेभिः इंदो अजरासः ते सख्खे स्याम पिताऽईवपुत्रान् प्रति नःजुषस्व॥२॥ वास्तोः पते शग्मा संऽसर्दा ने सक्षीमहि रखयो गातुऽमत्या पाहि क्षेमे उत योगै वरं नः यूयं पात स्वस्तिऽभिः सदा नः॥३॥२१॥

॥५५॥ अमीवऽहा वास्तोः पते विश्वा रूपाणिं आऽविशन् सो सुऽशेवः एधि नः ॥१॥ यत् अर्जुन सारमेय दतः पिशंग यछसे विऽईव भाजते ऋष्टयः उप सक्वेषु बसतः निसु स्वप ॥२॥ स्mनंरायसारमेय तस्करं वा पुनःऽसर स्तोतॄन इंद्रस्य रायसि किं अस्मान् दुछुनऽयसे नि सुस्वप॥३॥ त्वंसूकरस्य हि नवदुर्दर्नु सूकरः स्तोतृन इंद्रस्य रायसि किं अस्मान् दुछुनऽयसे निसुस्वप॥४॥ सस्तुमाता सस्तु पिता सस्नु श्वासस्नु विश्पतिः ससंतु सवैज्ञातयःसस्तु अयं अभितः जनः॥५॥ यः आस्ते यःच चरति यःच पश्यति नः जनः तेषां संहन्मः अक्षाणि या इदं हर्म्य ता ॥६॥ सहस्रऽशृंगः वृषभः यः समुद्रात उनऽआचरत

ते सहस्येना वयं नि जनान्स्वापयामसि ॥७॥ प्रोष्टेशया वह्येशया नारीयातल्पशीवरीः। स्त्रियो याः पुण्यगंधास्ताः सर्वाः स्वापयामसि ॥८॥२२॥३॥

॥५६॥ १-२५ वसिष्ठः ॥ मरुतः ॥ १-११ द्विपदा । १२-२५ त्रिष्टुप् ॥ ॥५६॥ कई व्यक्ता नरःसनीळा रुद्रस्य मया अधा स्वश्वाः ॥१॥ नकियेषां जनूंषि वेद ते अंग विद्रे मिथो जनित्र ॥२॥ अभि स्वपूभिर्मिथो वपंत वातस्वनसः श्येना अस्पृध्रन्॥३॥ एतानि धीरो निण्या चिकेत पृश्चिर्यदूधो मही जभारे॥४॥ सा विद सुवीरा मरुद्भिरस्तु सनात्सहती पुयंती नृम्णं ॥५॥ याम येष्ठाः शुभा शोभिष्ठाः श्रिया संमिश्या ओजोभिरुयाः॥६॥ उयं व ओजः स्थिरा शवांस्यर्धा मरुद्भिर्गणस्तुविष्मान् ॥७॥ शुभी वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः ॥॥ सनेम्यस्मयुयोत दिद्यु मा वो दुर्मतिरिह प्रणङ्गः ॥९॥ प्रिया वो नाम हुवे तुराणामा यतृपन्मरुतो वावशनाः॥१०॥२३॥ स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वषः शुंभमानाः ॥११॥ शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः। ऋतेन सत्यमृतसार्प आयछुचिजन्मानः शुचयः पावकाः॥१२॥ अंसेष्वा मरुतः खादयो वो वक्षःसु रुक्मा उपशिश्रियाणाः। वि विधुतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यछमानाः ॥ १३॥ प्र बुध्या व ईरते महाँसि प्र नामानि प्रयज्यवस्तिरध्वं । सहस्रियं दम्य भागमेतं गृहमेधीय मरुतो जुषध्वं॥१४॥ यदि स्तुतस्य॑ मरुती अधीषेत्था विप्रेस्य वाजिनो हवीमन् । मल रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदतेन सहस्येन वयं नि जान् स्वापयामसि ॥७॥ प्रोष्ठेऽशयाः वोऽशयाः नारीः याः तल्पऽशीवरीः स्त्रियः याः पुण्यऽगंधाः ताःसर्वाःस्वापयामसि ॥६॥२२॥३॥

[graphic]

॥५६॥ के ई विऽक्ताः नरः सानीळाः रुद्रस्य मौः अर्ध सुऽअश्वाः॥१॥ नकि हि एषां जनूंषि वेद ते अंग विद्रे मिथः जनित्र॥२॥ अभिस्वऽपूभिः मिथः वपंत वातऽस्वनसः श्येनाः अस्पृध्रन्॥३॥ एतानि धीरः निण्याचिकेत पृश्निः यत् ऊधःमही जभार॥४॥ सा विट मुऽवीरा मरूनऽभिः अस्तु सनात् सहती पुयंती नृम्णं॥५॥ यामै येष्ठाः शुभाशोभिष्ठाः श्रियासंऽमिश्लाः

ओजःऽभिःउयाः॥६॥उयंकाओजःस्थिराशवासि अधमरूनऽभिः गणः तुविष्मान् ॥७॥ शुभ्रः वः शुष्मः क्रुध्मी मनांसि धुनिः मुनिःऽइव शर्धेस्य धृष्णोः॥॥ सनैमिअस्मत् युयोत दिद्यु मावःदुःऽमतिः इह प्रर्णक नः ॥९॥ प्रिया का नाम हुवे तुराणौ आ यत् तृपत मरुतः वावशनाः ॥१०॥२३॥ सुऽआयुधासः इष्मिणः सुनिष्काः उत स्वयं तन्वः शुंभमानाः॥११॥ शुची वः हव्या मरुतः शुचीनां शुचिं हिनोमि अध्वरं शुचिऽभ्यःतेने सत्यं तऽसापः आयन् शुचिऽजन्मानः शुचयः पावकाः ॥१२॥ अंसैषुआमरुतःखादयःवः वक्षःऽसुरुक्माःउपऽशिश्रियाणाःविविद्युतःन वृष्टिऽभिः रुचानाः अनु स्वधां आयुधैः यच्छमानाः॥१३॥ प्रबुध्या वः ईरते महाँसि प्र नामानि प्रऽयज्यवः तिरध्वंसहस्रिय दम्यभागंएतं गृहऽमेधीय मरुतःजुषध्वं ॥१४॥ यदि स्तुतस्य॑ मरुतः अधिऽ इथ इत्या विद्मस्य वाजिनः हवीमन मधु रायः सुवीर्यस्य दात नुचित यं अन्यः आऽदर्भ

PART II.

G

40 *

« PreviousContinue »