Page images
PDF
EPUB

॥२॥ जुषस्वनःसंऽइधं अपने अद्य शोचबृहत् यजतंधूमंत्रखन् उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिऽभिः ततनः सूर्यस्य ॥१॥ नराशंसस्य महिमान एषां उप स्लोषाम यजतस्य यज्ञैः ये सुऽक्रतवः शुचयः धियंऽधाःस्वदैति देवाः उभयांनि हव्या॥२॥ ईन्य वः असुरं मुऽदक्ष अंतः दूतं रोदसी सत्यऽवाचं मनुष्यत् अग्निं मनुना संऽई संअध्वराय सदै इन महेम॥३॥ सपर्यवः भरमाणाः अभिऽनुप्रवृंजते नमसा बर्हिः अग्नौआऽजुहानाः घृतऽपृष्ठं पृषतऽवत् अध्वर्यवाहविर्षा मर्जयध्वं॥४॥ सुऽआध्यः विदुरः देवऽयंतः अशिश्रयुःरथऽयुः देवऽतोता पूर्वी शिर्जुन मातरा रिहाणे सं अयुवःन समनेषु अंजन्॥५॥१॥ उत योषणे' दिव्ये मही' नः उषसाना सुदुर्घाऽइव धेनुः बर्हिऽसदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेतां ॥६॥ विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातऽवेदसा यजध्यै ऊर्ध्व नः अवरं कृतं हवेषु ता देवेषु वनयः वार्याणि ॥७॥ आ भारती भारतीभिःसऽजोः इळा देवैः मनुथैभिः अग्निःसरस्वती सारस्वतेभिः अवाक् तिनः देवीः बर्हिः आ इदं सदंतु ॥६॥ तत् नः तुरीपं अर्थ पोषयित्नु देव त्वष्टः विरराणः स्यस्व यतः वीरः कर्मण्यःसुऽदक्षः युक्तऽयावा जायते देवऽ कामः॥९॥ वनस्पते अव सृज उप॑ दे॒वान् अग्निः हविःशमिता सूदयाति सः इन ऊं होतो सत्यतिरस्यजाति या देवानांजनिमानि वेद॥१०॥ आ याहि अग्ने संऽधानःशवाइंट्रेण देवःसारचे तुरेभिःबहिनः आस्ता अदितिःसुपुत्रास्वाहा देवा अमृताःमादयंतां॥११॥२॥

॥३॥ अग्निं वः देवं अग्निऽभिः सजोषाः यजिष्ठं दूतं अध्वरे कृणुध्वं । यो मत्यैषु नि(विIतावा तपुद्धी घृताचः पावकः॥१॥ प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणायस्यात् । आदस्य वातो अनु वाति शोचिर स्म ते वजन कृष्णमस्ति ॥२॥ उद्यस्य॑ ते नवजातस्य वृष्णोऽग्ने चरैन्यजरी इधानाः। अच्छा द्यामरूषो धूम एति सं दूतो अन ईयसे हि देवान् ॥३॥ वि यस्य॑ ते पृथिव्यां पाजो अचेत्तृषु यदा समवृक्त जभैः। सेनैव सृष्टा प्रसितिष्ट एति यवं न दस्म जुहा विवेक्षि ॥४॥ तमिदोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयंत नरः। निशिर्शना अतिथिमस्य योनौ दीदाय चिराहुतस्य वृष्णः ॥५॥३॥ सुसंदृक्तै स्वनीक प्रतीकं वि यदुक्मो न रोचस उपाके। दिवोन ते तन्यतुरेति शुष्मंश्चित्रो न सूरः प्रति चक्षि भानुं॥६॥ या वः स्वाहाग्नये दाशेम परीळाभिघृतवनिश्च हृष्यैः । तेभिर्नो अग्ने अमितमोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥७॥ या वा ते संत दाशुषे अधृष्टा गिरो वा या. भिवतीहरुथाः । ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितृातवेदः ॥८॥ निर्यत्पूतेव स्वर्धितिः शुचिर्गास्वयो कृपा तन्वाइरोचमानः । आ यो माचोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥९॥ एता नो अग्ने सौभगा दिदीह्यपि ऋतु सुचेतसं वतेम । विश्व स्तोतृभ्यो गृणते च संतु यूयं पात स्वस्तिभिः सा नः ॥१०॥४॥

॥४॥ १-१० वसिष्ठः ॥ अग्निः ॥ त्रिष्टुप् ॥ ॥४॥ प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूर्त। यो दैव्यानि मार्नुषा जनूंष्यंतर्विश्वानि विद्मना जिगाति॥१॥स

कृणुध्वं यः मयैषु निऽध्रुविः तऽवा तपःऽमूर्धा घृतऽन्त्रः पावकः॥१॥ प्रोथत् अवःन यवसे अविष्यन् यदा महः संऽवरणात वि अस्थात् आत् अस्य वातःअनुवाति शोचिःअधस्म ते वजनं कृष्णं अस्ति ॥२॥ उत् यस्य॑ ते नवजातस्य वृष्णः अग्ने चरति अजरीः धानाःअर्छ द्यां अरुषःधूमःएति संदूतः अग्ने ईय॑से हि देवान्॥३॥ वि यस्य॑ ते पृथिव्यां पाजः अग्रेन तृषु यत् अन्ना संऽअवृक्त भैः सेनाऽइव सृष्टा प्रऽसितिः ते एति यवन दस्म जुहा विवेक्षि॥४॥ तं इन दोषा तंउपसि यविष्ठंअग्निं अत्यं नमर्जयंत नःनिऽशिर्शनाःअतिथिं अस्य योनौ दीदायोचिःआऽहुतस्य वृष्णः ॥५॥३॥ सुऽसंहक् ते सुऽअनीक प्रतीक वि यत् रुकाः न रोचसे उपाके दिवः न ते तन्यतुः एति शुष्मः चित्रःन सूरः प्रति चक्षि भानुं॥६॥ या वःस्वाहा अग्नये दाशैम परि इळाभिः घृतवन्ऽभिःच हव्यैः तेभिःनः अग्ने अमितैः महःऽभिः शतं पू:ऽभिः आयसीभिः नि पाहि॥७॥ याः वा ते संत दाशुषे अधृष्टाः गिरःवा याभिः नृऽवतीः उरुथाः ताभिः नःसूनो सहसःनि पाहि स्मन सूरीन् जरितॄन जातऽवेदः॥८॥ निःयन पूताऽइव स्वऽधितिः शुचिःगान

स्वया कृपा तन्वा रोचमानःआ यःमात्रोः उशेन्यःजनिष्ट देवड्यज्यायसुऽत्रातुःपा. वकः॥९॥ एता नः अग्ने सौभगा दिदीहि अपि क्रतुं सुऽचेतसं वतेम विश्वा स्तोतृऽभ्यः गृणते च संतु यूयं पात स्वस्तिभिः सो नः॥१०॥४॥

॥४॥प्रवःशुक्रायभानवेभरवंहव्यं मतिं च अग्नये मुऽपूतं यः दैव्यानिमानुषा जनूंर्षिअंतःविश्वानिविद्मना जिगाति॥१॥सः गृत्सौ अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अनिष्ट मातुः। सं यो वनो युवते शुचिदन्भूरि चिदबा समिति सद्यः ॥२॥ अस्य दे॒वस्य॑ संसद्यनीके यं मतीसः श्येतं जगभे। नि यो गृभं पौरुषेयीमुवीच दुरीकमग्निरायवे शुशोच ॥३॥ अयं कविरकविषु प्रचेता मतेपग्निरमृतो निर्धायि।समा नो अर्च जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥४॥ आ यो योनि देवकृतं ससाद् ऋत्वा ह्यग्निरमृता अतारीत् । तमोषधीश्च वनिनश्च गर्भ भूमिश्च विश्वायसं बिभर्ति ॥५॥५॥ ईशे ह्यग्निरमृतस्य भूरेरी” रायः सुवीर्यस्य दातोः। मा त्वा वयं सहसावत्रवीरा मासवः परि षदाम मार्दुवः ॥६॥ परिषद्यं शरणस्य रेक्णो नित्य॑स्य रायः पतयः स्याम। न शेषो अग्ने अन्यजातमस्त्यचैतानस्य मा पथो वि दुक्षः ॥७॥ नहि यभायारणः सुशेवोऽन्योदयों मनसा मंतवा । अर्धा चिदीकः पुनरिस एत्या नौ वाज्यभीषाळेतु नद्यः ॥।॥ त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावववद्यात् । सं त्वा ध्वस्मन्वयेतु पाथः सं रयिः स्पृहयायः सहस्री ॥९॥ एता नो अग्ने सौभगा दिदीह्यपि ऋतु सुचेतसं वतेम। विश्वा स्तोतृभ्यो गृणते च संतु यूयं पात स्वस्तिभिः सदा नः ॥१०॥६॥

[ocr errors][merged small][ocr errors]

५॥ १-९ वसिष्ठः ॥ वैश्वानरः ॥ त्रिष्टुप् ॥ ॥५॥ प्राग्नये तवसे भरध्वं गिर दिवो अनये पृथिव्याः। यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥१॥ पृष्टी दिवि धाय्यग्निः पृथिव्यां नेता सिंधूनां वृषभः स्तियानां। समानुषीरभि विशो विभाति वैश्वानरो वावृधानी वरेण ॥२॥

[ocr errors]

गृसः अग्निः तरुणः चित् अस्तु यतः यविष्ठः अनिष्ट मातुःसं यावा युवते शुचिऽदन भूरि चित् अन्ना सं इन अनि सद्यः॥२॥ अस्य देवस्य संऽसर्दि अनीके यं मौसः श्येतं जगृभ्रे नि यःगर्भ पौरुषेयी उवोचदुःऽओक अग्निः आयर्वे शुशोच॥३॥ अयंकविःअविषु प्रऽचैताःमतेषुअग्निःअमृतःनिधारिसःमा नः अब जुहुरःसहस्वःसदा त्वे सुऽमनसः स्याम॥४॥ आ यःयोनि देवऽकृतं ससाद को हि अग्निःअमृतान अतारीत तं ओषधीः च वनिनःच गर्भभूमिःच विश्वऽधायसं बिभर्ति॥५॥५॥ ईशे हि अग्निःअमृतस्य भूरेःईशेरायःमुऽवीर्यस्य दातोःमा त्वा वयंसहसाऽवन अवीराःमा अप्सवः परिसदाम मा अदुवः॥६॥परिसा हि अरणस्य रेण:नित्य॑स्य रायः पतयःस्यामन शेषः अग्ने अन्य जातं अस्ति अचैतानस्य मा पथःविदुक्षः॥७॥ नहि याय अरणःसुऽशेवःअन्य उंदर्यःमनसा मंतवै ऊ अर्धचित् ओकः पुनः इत् सः एति आ नः वाजी अभीषाट् एतु नव्यः॥४॥ त्वं अग्ने वनुष्यतः नि पाहि त्वं ऊं नः सहसाऽवन् अवद्यान् सं त्वा ध्वस्मन्ऽवत् अभि एतु पार्थः सं रयिः स्पृहयायः सहस्री ॥९॥ एता नः अग्ने सौभगा दिदीहि अर्पि ऋतुं सुऽचेतसं वतेम विश्वा स्तोतृऽभ्यः गृणते च संतु यूयं पात स्वस्तिऽभिः सानः ॥१०॥६॥

॥५॥ प्र अग्नये तवसे भरध्वं गिर दिवः अरतये पृथिव्याः यः विश्वेषां अमृतानां उपऽस्थे वैश्वानरः ववृधे जागृवनऽभिः॥१॥ पृष्टः दिविधायि अग्निः पृथिव्यां नेता सिंधूनां वृषभः स्त्रियांना सःमानुषीःअभि विशःविभाति वैश्वानरःववृधानःवरेण॥२॥

« PreviousContinue »