Page images
PDF
EPUB
[ocr errors][ocr errors]

शक वाज॥६॥ माते अस्यां सहसावन्परिष्टावघार्य भूम हरिवः परादै।चार्यस्व नोऽवृकेभिर्वरुपैस्तव प्रियासःसूरिषु स्याम ॥७॥ प्रियास इत्ते मघवभिष्टौ नरो मदेम शरणे सखायः। नि तुर्वशं नि याई शिशीह्मतिधिग्वाय शंस्य करिथन् ॥॥ सद्यश्चित् ते मघवभिष्टौ नरः शंसंन्युक्थशास उक्था। ये ते हवेभिर्वि पीरदाशवस्मान्वृणीष्व युज्याय तस्मै ॥९॥ एते स्तोमा नरां नृतम तुभ्यमस्मयचो दर्दतो मघानि। तेषामिंटू वृत्रहत्ये शिवोभूःसखा च शूरोऽविता च नृणं ॥१०॥ नू ईंद्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व। उप नो वाजान्मिमीयुप स्वीन्यूयं पात स्वस्तिभिः सदा नः ॥११॥३०॥२॥

॥ २०॥ १-१० वसिष्ठः ॥ इंद्रः॥ त्रिष्टुए । ॥२०॥ उयो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करियन् । जग्मियुवा नृषदनमवोभिस्वाता न इंद्र एनसो महश्चित् ॥१॥ हंता वृत्रमिंद्रः शूर्भुवानः प्रावीचु वीरोजरितारमूती । कती सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥२॥ युध्मो अनवा खजकृत्समदा शूरः साषा जनुषेमाळ्हः । व्यास इंद्रः पृतनाः स्वोजा अधा विश्व शत्रूयंत जघान ॥३॥ उभे चिदिंद्रु रोदसी महित्वा पंप्राप तविषीभिस्तुविष्मः । नि वमिंट्रो हरिवान्मिमिक्षनसमं. धसा मर्देषु वा उवोच ॥४॥ वृर्षा जजान वृषणं रणाय तमु चिबारी नये ससूव । प्र यः सेनानीरध नृभ्यो अस्तीनः सत्ता गवेषणः स धृष्णुः ॥५॥१॥ नू चित्स धेषते जनो न रेषन्मनो यो अस्य घोरमाविासात् । यज्ञैर्य इंद्रे दधते दुवांसि क्षयास

ऽशाक वाज॥६॥ माते अस्यांसहसाऽवन परिष्टौ अघायभूम हरिऽवः पराऽदैवायस्व नः अवृकेभिः वरूथैः तव प्रियासःसूरिषु स्याम ॥७॥ प्रियासः इन ते मघवन् अभिष्टौ नरः मदेम शरणे सोयःनि तुर्वर्श नियाई शिशीहि अतिथिऽग्वार्य शंस्य करिष्यन्॥॥ सद्यः चित् नु ते मघवन अभिष्टौ नरः शंसंति उक्थऽशासः उक्था ये ते हवेभिःविपणीन् अदशिन् अस्मान् वृणीष्ठ युज्याय तस्मै॥९॥ एते स्तोमाःनरांनृऽतम तुभ्यं अस्मबैचः ददतःमघानि तेषां इंद्र वृत्रहत्ये शिवःभूः सखा च शूरः अविता च नृणं ॥१०॥ नु इंद्र शूर स्तवमानः ऊती ब्रह्मऽजूतः तन्वा ववृधस्व उप नः वाजान मिमीहि उप स्तीन यूयं पात स्वस्तिऽभिःसानः॥११॥३०॥२॥

॥२०॥ उयः जज्ञे वीयर्याय स्वधाऽवान् चक्रिः अपःनयः यत् करिष्यन् जग्मिः युवा नृऽसदनं अवःऽभिःचातानः इंद्रः एनसः महःचित्॥१॥हंता वृत्रं इंद्रःशूशुवानःप्रावीत नुवीरःजरितारं ऊती कती सुध्दास अह वै ऊं लोकं दाता वसु मुहुःआदाशुषे भूत्॥२॥ युध्मः अनवा खजऽकृत समतऽवा शूरःसवाषाट जनुर्षाई अपाळहः विआसे इंद्रः पृतनाःसुऽओजाः अर्थ विश्व शत्रुऽयंत जघान॥३॥उभे चित इंद्र रोदसी महिऽत्वा आपप्राथ तविषीभिः तुविष्मः निवज इंद्रःहरिऽवान् मिमिक्षन्सं अं. घसा मदेषु वै उवोच॥४॥ वृषो जजान वृषणं रायतं ऊंचित नारी नय ससूव प्रयासेनाऽनीः अर्ध नृऽभ्यः अस्ति इनः सत्वा गोऽएषणःसाधृष्णुः॥५॥१॥नुचित सःभेषतेजनःनरेषत्मनः याअस्य घोरंआऽविवासान यज्ञैः यः इंद्रे दधते दुवासि क्षयनसः

PART II.

D

16 *

राय मृतपाऋतेजाः॥६॥ यदिंद्र पूर्वो अपराय शिक्षवयज्यायान्कनीयसो देष्णं। अमृत इत्पीसीत दूरमा चित्र चियं भरा रयिं नः॥७॥ यस्त इंद्र प्रियोजनो दाशदसनिरेके अद्रिवःसखो वे।वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अग्रतो नृपीती men एष स्तोमो अचिक्रदृषो त उत स्तामुर्मघवनक्रपिष्टारायस्कामो जरितारं त आगन्वमंग शक्र वस्व आ शको नः॥९॥ सन इंद्र त्वय॑ताया इषे धास्त्मना च ये मानो जुनंति। वस्वी पुते जरित्रे अस्तु शक्तियूयं पात स्वस्तिभिःसा नः॥१०॥२॥

[ocr errors]

॥२१॥ १-१० वसिष्ठः ॥ इंद्रः॥ त्रिष्टुप् ॥ ॥२१॥ असावि देवं गोजीकमंधो न्यस्मिचिंद्रो जनमुवीच । बोधामसि त्वा हर्यश्व यज्ञैर्बोध नः स्तोममधसो मदेषु ॥१॥ प्र यति यज्ञं विपयति बर्हिः सोममादौ विदर्थे दुधाचः । न्यु भियंते यशसो गृभादा दूरउपदो वृषणो नृषाचः ॥२॥ त्वमिंद्र सवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः । त्वावक्रे रथ्योइन धेना रेजते विश्वा कृषिमाणि भीषा ॥३॥ भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् । इंद्रः पुरो जहषाणे वि दूधोवि वजहस्तो महिना जंघान॥४॥ न यात इंद्र जूजुवु! न वंदना शविष्ठ वेद्याभिः। स शर्धो विष॑णस्य जंतोमा शिश्नदेवा अर्पि गुर्शतं नः ॥५॥३॥ अभि ऋचंद्र भूरध ज्मन्न ते विव्यमहिमानं रजांसि। स्वेना हि वृत्रं शव॑सा जघंथ न शत्रुरंत विविदयुधा ते ॥६॥ देवाश्चित्ते असुर्याय पूर्वेऽनु क्षचार्य ममिरे सहाँसि । इंद्रो मघानि दयते विषाद्रं वाजस्य जोहुवंत सातौ ॥७॥ कीरि

[ocr errors]
[ocr errors]

राये तऽपाःतेऽजाः॥६॥ यत् इंद्र पूर्वःअपराय शिक्षन अयत्ज्यार्यान् कनीयसःदेष्णं अमृतः इन परिआसीत दूरं आचित्र चिर्यभररर्थिनः॥७॥ यःते इंद्र प्रियःजनः ददाशत् असत् निरेके अद्रिवःसो तेवयं ते अस्यां सुऽमतौ चनिष्ठाःस्याम वरूथे अम॑तः नृऽपीती॥॥ एषःस्तोमः अचिक्रदत वृर्षा ते उत स्तामःमघऽवन् अक्रपिष्ट रायः कामःजरितारं ते आअगन्त्वं अंग शक्र वस्वः आ शकः नः॥९॥ सःनः इंद्र त्वऽयंतायै इषेधाः मनाच येमघऽवानः जुनंति वस्वीसुते जरिये अस्तुशक्तिः यूयं पात स्वस्तिभिः सदा नः॥१०॥२॥

॥२१॥ असावि देवं गोऽजीकं अंधः नि अस्मिन् इंद्रःजनुर्षाई उवोच बोधामसि त्वा हरिऽअश्व यज्ञैःबोधनः स्तोमअंधसःमदेषु॥१॥प्रयंति यज्ञं विपयति बर्हिःसोमऽमादः विदथे दुध्रऽवाचःनि ऊभियंते यशसः गृभात् आ दूरेऽउपन्दः वृषणः नृऽसाचः॥२॥ त्वं इंद्र सवितवैअपाका परिऽस्थिताः अहिना शूरपूर्वीः त्वत् वावक्रेरयनघेनाःरेजते विश्वा कृत्रिमाणिभीषा॥३॥ भीमः विवेष आयुधेभिः एषां अपांसि विश्वा नौणि विहान् इंद्रः पुरःजहषाणः विदूधोत विवजऽहस्तःमहिना ज़घान॥४॥ न यातवःइंद्र जूजुवुःनःनवंदना शविष्ठ वेद्याभिःसः शर्धत अर्यःविषुणस्य जंतोःमा शिश्नऽदेवाः अपि गुः ऋतं नः ॥५॥३॥ अभि क्राा इंद्रभूःअर्धज्मन् न ते विव्यक् महिमानैरजांसिस्वेन हि वृवंशव॑सा जघंर्थ न शत्रुःअंत विविदत् युधाते ॥६॥ देवाःचित ते असुयीय पूर्वअनुक्षत्राय ममिरे सहाँसिइंद्रः मघानि दयते विऽसह्य इंद्र वाजस्य जोहुवंत सातौ॥७॥ कीरिः श्चिद्धि त्वामव॑से जुहावेशानमिंद्र सौभगस्य भूरेः। अवो बभूष शतमूते अस्मे अभिक्षत्तुस्त्वावती वरूता ॥॥ सोयस्त इंद्र विश्वह स्याम नमोवृधासो महिना तरुवावन्वंतु स्मा तेऽवसा समीकेभीतिमर्यो वनुषां शवासि ॥९॥ स न इंद्र त्वय॑ताया इषे धास्त्मना च ये मघवानी जुनंति। वस्वी षुते जरिचे अस्तु शक्तियूयं पात स्वस्तिभिः सदा नः॥१०॥४॥

॥२२॥ १-९ वसिष्ठः ॥ इंद्रः ॥ ++ विराट् । ९ त्रिष्टुप ॥ ॥२२॥ पिबा सोममिंद्र मंदतु त्वा यं ते सुषाव हर्यश्वादिः। सोतुर्बाहुभ्यां सुर्यतो नावी॥१॥ यस्ते मदो युज्यश्चारुरस्ति येन वृवाणि हर्यश्व हंसि । स वार्मिंद्र प्रभूवसो ममतु ॥२॥ बोधा सु में मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं । इमा ब्रह्म सधमादें जुषस्व ॥३॥ श्रुधी हवं विपिपानस्यार्बोधा विप्रस्याचतो मनीषां। कृष्चा दुवांस्यंतमा सचेमा ॥४॥ न ते गिरो अर्पि मृथे तुरस्य न सुष्टुतिमसुर्यस्य विद्वान्। सर्दा ते नाम स्वयशो विवकिन ॥५॥५॥ भूरि हि ते सर्वना मानुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्म॑घवज्योः ॥६॥ तुभ्येदिमा सर्वना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि। त्वं नृभिर्हष्यो विश्वासि ॥७॥ नू चिचु ते मन्यमानस्य दुस्मोदनुवंति महिमानमुयान वीर्यमिंद्र ते न राधः॥॥ ये च पूर्व अषयो ये च नूना इंद्र ब्रह्माणि जनयंत विप्राः। अस्मे ते संतु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥९॥६॥

॥२३॥ १-६ वसिष्ठः । इंद्रः॥ त्रिष्टुए। ॥२३॥ उदु ब्रह्माण्यैरत श्रवस्येंद्र समर्ये महया वसिष्ठ ।

« PreviousContinue »