Page images
PDF
EPUB

vaitat prayuñjîta" | atha putrâdînâm bâlye prayoktavyam pûrvoktam prayogam âha

8. Hrcgifaqen fazıyaıų azegü anfaen ayafc&i संयूय प्रागन्नप्राशनात्कुमारं प्राशयेदिन्द्र मिनाथिनो बृहदित्येतेन श्रुतनिगादी भवति ।

bhâradvâjaḥ paxiviçeshaḥ strîjâtîyâyâs tasyâ—“jihvâm utthâpya”—ânîya “tadahaç cûrņam kârayitvâ” madhughṛitâbhyâm2 miçrayitvâ "annaprâçanât" pûrvam—“indram id gâthino bṛihad ity etena" sâmnâ “kumâram prâçayet" | tathâ sati sa "çrutanigâdî bhavati" | tatraiva prayogântaram

9. हरिद्रायास्तुलावराधं चूर्णयित्वेतेनैव कल्पेन संवत्सरं यण्वेन प्राMenggafamnet wafa |

[ocr errors]

'haridrâyâs tulâvarârdhyam”—tulâvarârdhyâ tadanyûnam tadadhikam vâ—“cûrṇayitvâitena" - pûrvoktena 'madhusarpirbhyâm' ity anena “kalpena” samvatsarakâlaparyantam ‘indram id gâthinaḥ'-ity etasyâm eva-"yaṇvena"-râhasena “prâçnîyât" | kumâram prâçayed ity arthaḥ | pûrvaprayoge grâme geyam-'indram id gâthinaḥ'-ity asyâm ity arthât sidhyati | uttaraprayoge "yaṇvena" iti vacanâd atra samvatsarakâlavacanân nâtra prâgannaprâçananiyamaḥ shashṭha eva mâse 'nnaprâçanavidhânâd yad vâ prâçnîyâd iti vacanâd adhîtavedasya vâdhikârah | atha tatraiva prayogântaram |

10. वचामेतेन कल्पेन वाचो व्रतेन' पूर्वेण प्राश्नीयाच्छ्रुतनिगादी भवति । haridrâyâḥ sthâne "vacâm" | yaṇvasthâne pûrvam—“vâco vratam”—“huve vacâm" ity etat | çishṭam pûrvavat5 |

1 S. V. i. 3, 1, 1, 5.

2 c2 madhusarpirbhyâm.

3 c2 has for C. on this section haridrâyâs tulâvarârdhaprabhṛiti yâvac chakyam cûrṇayitvâitenaiva kalpenety uktatvân madhvâjyâbhyâm samyuktam samvatsaraparyantam pratidinam yaṇvena prâçnîyâc chrutanigâdî bhavati |

Âr. G. p. iii. 1, 1 and 2 (not in S.V.).

5 c2 has for C. on this section only spashto 'rthaḥ.

atha prayogântaram

11. मत्स्याक्षकशङ्खपुष्पीवचारकेरटीघृतानि बार्हद्द्विरेणाभिजुहुयात्सहस्रकृत्वः शतावरमेतेनैव प्राश्नीयाच्छ्रुतनिगादी भवति ।

uktadravyâņi miçrîkritya—'indro madâya' iti “bârhadgireņa” "sahasrakritvaḥ çatâvaram" hutvâ hutaçesham "etenaiva" bârhadgireņa "prâçnîyâc chrutanigâdî bhavati" 2 |

atha vâdakathâsu çreyastvasya prâptyartham prayogam âha3— 12. aetenftaga ançâufuafti ufagı@rgaı Saı afü fauna वाचोव्रतेनोत्तरेणाभिजुहुयात्सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयन्कथासु श्रेयान्भवति ।

"vacâyâs trivṛitam"-triparvâņam vacâdravyeņa “kârayen manim agnim pratishthâpyâvṛitâ" pâkayajñaprakâreņa "hutvâ" vyâhṛitihomaparyantam kṛitvâ “maņim" agneḥ paçcâddeçe "nidhâya"—"vâcovratenottarena❞—'huvâ i vâcâm'-ity anena mantrenajyam agnau-"abhijuhuyât sahasrakṛitvaḥ" -paramâvadhi—“ çatâvaram”—çatakṛitvo 'varâvadhi | tadoktavârahomeshu hutaçishṭaçruvalagnam sampâtena maņau juhuyât pratihomavâram "tam maṇim kaṇṭhena çirasâ vâ dhârayan" vâdakathâsu pravartate | tathâ sati "çreyân" vâdakathâsu çreshtho bhavati vâdino vijayata ity arthaḥ5| atha parîxâdisabhâyâm vidvatsabhâyâm̃ râjasambhâshe cottaram vaktum sâmarthyaprayogam âha—

13. वचां वधुकमित्येते आस्ये - वधायापां फेनेनेत्येतन्मनसानुद्रुत्यान्ते स्वाहाकारेण निगीर्य राजन्वानहमराजकस्त्वमसीत्युक्का विवदेत्परिषदि राजनि चोत्तरवादी भवत्युत्तरवादी भवति ।

1 Âr. G. p. ii. 4, 6 (=S. V. i. 4, 1, 1, 2); and also in the Gr. G. G.

2 c2 omits this c. 3 c2 atha vâdakathâsu adhikavâditvaprayogam âha.

4v. 1.

The c. on this section is in c2-vacâyâ mûlam âhṛitya trivṛitam maṇim kârayet | tam maņim pâtre nidhâyâgnim pratishthâpyâvṛitâ purastât tantram kṛitvâ vâcovratenottarena sahasrakṛitvaḥ çatâvaram hutvâ sampâtena manâv abhijuhuyât | tam hutam maṇim kaṇṭhena çirasâ vâ dhârayan kathâsu çreyân adhikavâdî bhavati | 6 c2 abhayajayahetuprayogam. 7 S. F. i. 3, 1, 2, 8

"vacâm madhukam ity ete âsye 'vadhâya"-sthâpayitvâ— "apâm phenena"-ity etat sâma-" manasânudrutya” —uccârya mantrânte sâmânte1 jayaspardhaḥ2 “svâhâkâreṇa nigîrya” -“râjanvân aham arâjakas tvam asi”—iti vâdinam praty uktvân —“vivaded ”—vivâdam3 kuryât | tathâ sati sa vaktâa——“ parishadi"-vid vatsabhâyâm 5-" râjani ca"-râjânam praty api —"uttaravâdî”—uttaram vaktum samartho "bhavati" | vijayî vâde laukike vaidike vâ vivâde bhavatîti | dviruktir adhikârasamâptyarthaḥ |

iti çrîsâyanâcâryaviracite mâdhavîye vedârthaprakâçe sâmavidhânâkhye brâhmaṇe dvitîyâdhyâye saptamaḥ khandah.

II. 8. Atra putrakâmasya prayogam âha

16

1. अथातः पुत्रीयाणां नि त्वा नच्य' नि त्वामग्ने" प्र यो राये" - यमग्निः सुवीर्यस्य " जातः परेण " न हि वश्चरमं च न " सोमः पवते जनिता मतीनामिति" सर्वाण्यप त्यं" नित्यवत्सारथन्तरं व्याहृतिवर्गो" रूरुचदिति " द्वे एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः सुरूपान्दीर्घायुषः पुत्रालभते । "atha"-anantaram yataḥ putrârthinâm prayogânabhidhâne putralâbhaḥ—" ataḥ putrîyânâm"-putralâbhahînânâm adhyayanânâm prayogà ucyanta iti çeshaḥ | "ni tvâ naxya"-ity ârabhya "arûrucat"-ityantânâm sâmnâm-"ekam vâ sarvâņi vâ prayuñjânaḥ surûpân dîrghâyushaḥ putral labhate"-iti 19 | atraiva prayogântaram—

1 and 2

are omitted in c2. 5 omitted in c2.

3 c2 çatena saha vivâdam.

4

c omits tathâ-vaktâ. 6 c2 omits râjâo—api.

7 c2 has for uttaram vaktum . . . . samâptyarthaḥ—only uttaravâdîti.

....

8 c2 putrârthinâm. 9 S. V. i. 1, 1, 3, 6. 12 S. V. i. 1, 2, 1, 6. 13 S. V. i. 1, 2, 4, 10.

16 S. V. i. 2, 1, 1, 9.

10 S. V. i. 1, 1, 5, 10.
14 S. V. i. 3, 1, 5, 9.
17 Verses in the Âr.

18 S.V. ii. 2, 2, 16, 3 (and Â.S. ii. 3).

11 S.V.i. 1, 2, 1, 4.

15

5 S. V. i, 6, 1, 4, 5. and R. G. G.

19 The c. on the preceding section is in c2 as follows: "atha"-çabdo 'dhikârârthaḥ | atha putrârthinâm prayogâpexayâ-"ataḥ putriyânâm "-putrârthinâm prayogâ ucyanta iti çeshaḥ | "ni tvâ naxya❞—ityâdînâm.

3. रोहिण्यां वा रोहिण्या गोः सरूपवत्सायाः पयसि रक्तशालीनां स्थालीपाकं श्रपयित्वा परमेष्ठिनः प्राजापत्यस्य व्रतेना॑भिजुहुयात्सहस्रकृत्वः शतावरमेतेनैवाभिगीयोद्धृत्य सभार्यः प्राश्नीयात्सुरूपान्दीर्घायुषः पुत्रालभते ।

[ocr errors]

“ rohinyám”—naxatre | “rohinyah” – rohitavarnáya “ goh” rohitavarṇavatsâyâ eva “sarûpavatsâyâḥ payasi raktaçâlînâm taṇḍulaiḥ "sthâlîpâkam çrapayitvâ parameshṭhinaḥ prâjâpatyasya vratena❞—'â no mayi varcaḥ'—iti sâmnâ “abhijuhuyât sahasrakṛitvaḥ çatâvaram etenaiva" sâmnâ “abhigîyoddhṛitya sabhâryaḥ prâçnîyât" | 'surûpân' ityâdi vyâkhyâtam2 | tatraiva prayogântaram

3. कृष्णाया गोः सरूपवत्सायाः पयसि कृष्णषष्टिकानां स्थालीपाकं श्रपयित्वा कृष्णपञ्चम्यामुदिते सोमे त्वमिमा ओषधीरित्येतेनाभिजुहुयात्सहस्रकृत्वः शतावरमेतेनैवाभिगीयोद्धृत्य सभार्यः प्राश्नीयात्सुरूपान्दीर्घीयुषः पुत्राल्लभते ।

púrvavad vyákhyeyam | “ krishnashashtikanám”—krishnavarṇânâm shashṭidivasaphalitânâm vrîhîṇâm taṇḍulair ity arthaḥ | atha tatraiva prayogântaram—

4. कौम्भ्यं घृतं पुरुषव्रतेनाभिजुहुयादनुगानश उत्तरेण सदा प्राश्नीयात्सुरूपान्दीर्घायुषः पुत्राल्लभते ।

“ kaumbhyam” – kumbhe paritam " ghritam” agnisamipe nidhâya "purushavratena" sâmnâ sahasrakṛitvaḥ çatavaram âjyena “anugânaçaḥ" pañcânâm sâmnâm ante pratyekam svâhâkâreṇa hutvâ tadâ kumbhoparisampâtena "abhijuhuyât" | tatas tenaiva sâmnoktasankhyayâ tad âjyam anu gîtvâ tadanugî

1 År. G. p. iii. 1, 6 (not in the VV. SS.).

2 c2 surûpân dîrghâyushaḥ putrâl labhate.

3 Ar. S. iii. 3.

4 Âr. G. p. iii. 6, 1–5 (=Âr. S. iv. 3-6 not in the VV. SS.).

5 c± omits anugánaçab

[ocr errors][ocr errors][merged small]

tam âjyam pratidinam "uttareņa" purushavratena kimcit kimcit prâçnîyat | evam saty uktagunan putrâĬ labhate | atha bahvanucarakâmasya prayogaḥ1

5. उडङ्गवानां यो ग्रे गच्छेत्तं गृहीत्वा तदहस्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणि निधायोच्चातेजातमन्धस' इति तृतीयेनाभिजुहुयात्सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयन्शतानुचरो भवति शतानुचरो भवति ।

"uḍangavâḥ” — dhânyaviçeshâs teshâm phalitânâm̃ madhye "yaḥ" stambo 'gre3—“tam grihîtvâ tadahaḥ”—stambagrahaṇadivasa eva taddhânyâni pishțvâ—" trivṛitam”—triparvâṇam maṇim kârayet | agnim pratishṭhâpyetyâdi prasiddham |

iti sâyaṇâcâryaviracite mâdhavîye vedârthaprakâçe sâmavidhânâkhye brâhmaṇe dvitîyâdhyâye 'shṭamaḥ khaṇḍaḥ |

vedârthasya prakâçena tamo hârdham nivârayan |
pumarthâmç caturo deyâd vidyâtîrthamaheçvaraḥ ||

iti çrîmadrâjâdhirâjaparameçvaravaidikamârgapravartakaçrîvî

rabukkabhûpâlasâmrâjyadhurandhareṇa sâyaṇâcâryeṇa viracite mâdhavîye vedârthaprakâçe sâmavidhânâkhye tṛitîyabrâhmaṇe dvitîyo 'dhyâyaḥ1 |

III. 1.

yasya niḥçvasitam vedâ yo vedebhyo 'khilam jagat | nirmame tam aham vande vidyâtîrthamaheçvaram || atha dhânyalâbhajanyaiçvaryâdisâdhanân5 prayogân vivaxur âdau pratijânîte—

1. अथातो धान्यानाम् ।

"atha”-çabdo 'dhikârântaradyotanârthaḥ | "atah"-çabdo hetuva

1 c2 prayogam âha.

2 S.V. i. 5, 2, 4, 1 (=Gr. G. G. xii. 2, 1–13).

3 c2 has prasritam agre yad gacchet, for yaḥ stambo 'gre.
In the MSS. of the text these chapters are called prapâṭhaka.

5 c2 athâto dhânyalâbhajanyavrîhyâdidhanaprayogân.

« PreviousContinue »