Page images
PDF
EPUB

sâmânyaçabdât samaçabdasamânârthâd ânkârasya dîrghalopaḥ | dîrghalope sâmyam iti bhavati | yadvâ samânatvam sâmyam âmnâya ity âmnâtam samânam ca tadâmnam ceti samânâmnam samânasya chandasîtyâdinâ samânaçabdasya satve krite sâmnam iti bhavati tasya bhâvaḥ sâmyam tasmât sâmânyât samânâmnatvâd ity arthaḥ | bahûnâm hi sâmnâm samânam ekam chanda âmnâyate | "tat" tasmât samânâyâm ṛici bahûni sâmâni gîyante | tasmâd api "sâmnaḥ sâmatvam" sampannam iti | atha krushțâdisaptasvarânâm krameņa devatâ âha—

14. क्रुष्टः प्राजापत्यो ब्राह्मो वा वैश्वदेवो वादित्यानां प्रथमः साध्यानां द्वितीयो -ग्नेस्तृतीयो वायोश्चतुर्थः सौमो मन्द्रो मित्रावरुणयोर तिवार्यः । yaḥ krushțâkhya uttamasvaro 'sti tasya prajâpatir brahmâ viçve devâs trayo vikalpena devatâḥ | prajâpatir virâț | brahmâ hiraṇyagarbha iti vivekaḥ | çishtṭam spashṭam | "mandro” 'vareshâm madhye pañcamaḥ svaraḥ | "atisvâryaḥ” shashṭaḥ | atha yajñânadhikâriṇâm dvijâtînâm svargâdiphalâya sâmâdhyayanam vidhitsus tadadhikâriṇâm svargaphalâya prajâpatir yajñakratûn prâyacchad ity âha—

15. ते देवाः प्रजापतिमुपाधावंस्ते ब्रुवन्कथं नु वयं स्वर्ग लोकमियामेति तेभ्य एतान्यज्ञक्रतून्प्रायच्छदेतैः स्वर्ग लोकमेष्यथेति तैः स्वर्ग लोकमायन् ।

"sa vâ idam viçvam bhûtam asrijata" ity ukteshu devâdibhûtajâteshu madhye-"te devâḥ”—kecid devatâtmakâḥ svargâkhyasukhaviçeshopâyajñânârtham—"prajâpatim”—svapitaram—" upâdhâvan"-abhiprâptâḥ | tebhyaḥ svargasâdhanatvena—“ etân”—prauḍhabrâhmaṇashaḍvimçayor abhihitân ekâhâhînasattrâtmakân—“yajñakratûn”—yajñakarmâṇi prâyacchat | etaiḥ svargam" prâptâḥ subodham anyat | athoktavedituḥ phalam âha—

16. स्वर्ग लोकमेति य एवं वेद ।

spashto ʼrthaḥ | idânîm yajñânadhikâriṇâm phalâya1 sâmasvâdhyâyâdhyayanam tapaç ca prâyaçcittam ity âha

17. तेषामहीयन्ताजाः पृनयो वैखानसा वसुरोचिषो ये चापूता ये च कामेप्सवस्ते - ब्रुवन्कथं नु वयं स्वर्ग लोकमियामेति तेभ्य एतत्स्वाध्यायाध्ययनं प्रायच्छत्तपश्चैताभ्यां स्वर्ग लोकमेष्यथेति ताभ्यां स्वर्ग लोकमायन् ।

❝teshâm”—prajâpatisṛishțânâm2 madhye kecana devavyatiriktâ ajapriçnyâdayaḥ—“ ahîyanta" yâgânadhikâreņa svargaphalatâhînâ abhavan | ajâdayaḥ-rishiganâḥ | "vaikhânasâḥ" -kecana çatasamkhyâkâ mantradṛiçaḥ | tathâ—“ye câpûtâḥ”. yâgasâdhanâdhyayanâdi3çuddhirahitâḥ | "ye ca kâmepsavaḥ" çuddha api tucchabhûtaihikaphalaikatatparâ uktavyatiriktâ yajñâdhikâreṇa hînâ abhavan | “te" sarve prajâpatim “katham” idânîm "svargam iyâmety abruvan" | sa coktaḥ prajapatiḥtebhyaḥ” — ajâdibhyaḥ "svâdhyâyâdhyayanam tapaç ca dattvâ—“ etâbhyâm svargam eshyatha”-ity abravît | te ca tâbhyâm svargam lokam âyan" | atha vedituḥ phalam âha— 18. स्वर्ग लोकमेति य एवं वेद य एवं वेद ॥ १ ॥

66

66

spashto 'rthaḥ | khaṇḍasâmâptyartho 'bhyâsaḥ |

[ocr errors]

iti sâyaṇâcâryaviracite mâdhavîye vedârthaprakâçe sâmavidhânâkhye brâhmaṇe prathamâdhyâye prathamaḥ khaṇḍaḥ |

2. Prathamakhande prajâpatiḥ kritsnam jagat sṛishtvâ tasyopajîvanâya sâma svargaprâptyupâyatvena yajñakratûmẹ ca prâdât | tatra devâs tatha svargam âyan teshu madhye 'jâh priçnaya ityâdînâm svargam prâptum açaktânâm svâdhyâyâdhyayanam tapaç ca prâdâd ity uktam | tatra svâdhyâyâdhyayanam uttaratra vidhâsyate | iha tu tapo vidhâtum âdau pratijânîte— 1. अथातस्त्रीन्कृछ्रान्व्याख्यास्यामः ।

"atha"-çabdo 'trânantarye vartate¦ athânantaram "ataḥ"-çabdo

1 c2 mahatphalâya. 2 c2 inserts bhûtânâm. 3 c2 °nâdijanyaçuddhi°.

hetuvacanaḥ | yato 'pûtânâm1 yajñâdyaçaktânâm ca kṛicchrâdilaxaṇatapobhir2 vinâdhikârâbhâvân3 na svargaprâptir ata ity arthaḥ| “trîn”—kṛicchrâtikṛicchrakṛicchrâtikṛicchrabhedena trividhâms tapoviçeshân vyâkhyâsyâmaḥ | vivicyâsamantât kathayâma ity evam pratijñâ | atha kṛicchrasvarûpam tâvad vidhatte—

2. हविष्यान्प्रातराशान्भुक्का तिस्रो राचीनाश्नीयात् ।

“tisro râtrîḥ”—atra râtriçabdena tatpratiyogikam ahorâtram api laxayati | trîn ahorâtrân ity arthaḥ | “nâçnîyât”—na bhuñjîtety arthaḥ | trishv ahorâtreshu bhojanam na kuryât | kim kṛitvâ— “prâtarâçân” — prâtaḥçabdo 'trâharlaxakaḥ | prâtar açyante bhujyanta iti prâtarâçâḥ | tâdriçân —“havishyân”. havishi yojyân xâralavanâdivarjitân "bhuktva" dinatraye 'py5 ahani sakṛid eva bhuktvâ râtrau “nâçnîyât"—ity arthaḥ | evam dvâdaçarâtridivasasâdhye kṛicchre prathamadinatrayaniyamam uktvâ dvitîya dinatrayaniyamam âha7—

6

3. अथापरं त्र्यहं नक्तं भुञ्जीताथापरं त्र्यहं न कञ्चन' याचेदथापरं त्र्यहमुपवसेत् ।

"atha" prathamatryahaniyamânantaram—“aparam tryaham" apareshu dvitîyadinatrayeshu-"naktam"-râtrau-" bhuñjîta”—açnîyât | havishyam iti çeshaḥ | atha tṛitîyadinatrayam vidhatte" athâparam tryaham na kamcana yâcet”—iti ¡ atha dvitîyatryahaniyamânantaram "aparam tryaham” apareshu tritîyadinatrayeshu-“ na kam̃cana”—na kam apy âtmîyam anyam vâ bhojanârtham "yâcet" | ayâcitam yady âgacchet tarhi havishyam bhuñjîtety arthaḥ | atha caturthadinatrayaniyamam vidhatte-"athâparam tryaham upavaset"-iti | athânantaram apareshu caturthadinatrayeshu nâçnîyâd ity arthaḥ | etat kṛicchrasvarûpam ucyate | tathâ coktam laxaṇam

"tryaham prâtas tryaham sâyam tryaham adyâd ayâcitam |

[blocks in formation]

6c2 kricchravrate.

3 c2 çuddhyabhâvân.

4 c2 na bhuñjîta trishv ahorâtreshu bhojanam na kuryâd ity arthaḥ.

5 c2 omits api.

7 c2 vidhatte. 8 A. न नक्तं.

tryaham param ca nâçnîyât prâjâpatyam caran dvijaḥ”—iti (M. Dh. C. xi. 211) atha kṛicchrâdiphalabhûtaçucitvâdeḥ xiprakâritvam kâmayamânasya niyamaviçesham vidhatte

[ocr errors]

4. तिष्ठेदहनि रात्रावासीत क्षिप्रकामः ।

xiprakâmaḥ” vihitaçucitvâdiphalam çîghram me syâd iti kâmayamánah—“ahani”–diva—“ tishthet”—utthito bhaved asanaçayanâdikam na kuryâd ity arthaḥ | tathâ—“ râtrâv âsîta”upaviçen na çayanotthânam kuryâd ity arthaḥ | atha kṛicchrâdikartuh “ satyam vadet”—ity árabhya “bráhmanatarpanam”ity antena vâkyajâtena vratângabhûtaniyamaviçeshân âha

5. सत्यं वदेदनार्थर्न संभाषेत रोरवयोधाजये' नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शनमापोहिष्ठीयाभि॑िरथोदकतर्पणं नमो - हमाय मोहमाय मंहमाय धून्वते तापसाय पुनर्वसवे नमो नमो मौज्यायौम्याय सौम्याय शम्याय शिवाय नमो नमः पाराय सुपाराय महापाराय पारदाय पारविन्दाय नमो नमः पुरुषाय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमो नम इत्येतदेवादित्योपस्थानमेता आज्याहुतयो द्वादशरात्रस्यान्ते स्थालीपाकं श्रपयित्वैताभ्यो देवताभ्यो जुहुयादग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्यामिन्द्राग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये - ग्नये स्विष्टकृत इत्यतो' ब्राह्मणतर्पणम् ।

[ocr errors]

vratakarta yadâ vacanam brûyât tadâ-"satyam"-yathârtham1 eva brûyân na vratakâle 'satyam vaded ity arthaḥ | “ nánritat pàtakam kimcit” | iti smritáv anritasya ninditatvat® | anâryair na sambhâsheta”—iti | “anâryaiḥ”—vedaçâstrâdhikâriņo brâhmanâditraivarṇikâ âryâs tadvyatiriktâ anâryâḥ çûdrapatitâdayaḥ | taiḥ saha na sambhâsheta | satyam anṛitam vâ na kimcit sambhâshaṇam kuryât | "rauravayaudhâjaye nityam prayuñjîta”—ity etannâmanî-"punânaḥ soma dhârayâ” ity

10. G. i. 1, 2, and 3. 3 A. and D. दूत्यथो.

5 c2 nânritam vratakâle.

2S.V. ii. 9, 2, 10, 1.
♦ c2 satyârtham.

6 c± atinindi°.

66

[ocr errors]
[ocr errors]
[ocr errors]
[ocr errors]

(S. V. i. 6, 1, 3, 1) asyâm ricy utpanne dve sâmanî-" nityam' anudinam-"prayuñjîta" | trivârâd avaram yathâ bhavati1 tathâ gâyed ity arthaḥ | anusavanam udakopasparçanam âpohishthîyâbhiḥ"-iti | anusavanam' -savane savane prâtarâdishu trishu savaneshv ity arthaḥ | "âpohishṭhîyâbhiḥ”—âpohishṭhâçabdayuktâbhih tisṛibhir ṛigbhiḥ (S. V. ii. 9, 2, 10) | “udakopasparçanam"-jalâvagâhanam snânam kuryâd iti çeshaḥ | “athodakatarpaṇam”—iti | athodakasparçanântaram vaxyamânaiç caturbhir mantrair udakena tarpaṇam kuryât | tatra prathamam âha-" namo punarvasave namaḥ"iti | yady apy atra devatâviçeshaḥ spashto2 na pratîyate tathâpy etadâdînâm caturṇâm mantrânâm evottaratrâdityopasthâne 'tideçyamânatvâd eteshv apy âdityâbhimânî parameçvaraḥ pratipâdyata iti gamyate | "ahamâya"-aham ahamkâraḥ | tam mâti nirmâti kṛitsnam jagad ity ahammaḥ parameçvaraḥ | anusvârâbhâvaç chândasaḥ | tasmai namaḥ karomîti çeshaḥ | yadvâ “mân mâne çabde ca” (Dhâtupâtḥa 25, 6.) aham iti mîyate çabdyate sarvair manushyair ity aham parameçvaraḥ | ahamçabdavâcya ity arthaḥ | sarve hi janâḥ kas tvam iti prishtâḥaham aham itî svâtmânam kathayanti | tâdriçâya namaḥ | "mohamâya❞—moho vaicitryam ajñânam tam mâtîti mohamaḥ | tasmai nama iti sarvatrânushajyate | "mamhamâya"-mamhanîyam stutyam yathâ bhavati tathâ kṛitsnam nirmâtîti mam̃hamaḥ | athavâ mamhatir dânakarma svabhaktebhyo dânam mâtîti tasmai namaḥ | "dhûnvate"-svabhaktânâm pâpam vidhûnvan parihartâ parameçvaraḥ | tasmai namaḥ | “tâpasaya"-tapasviveshadharâya namaḥ | tapasvina ity arthaḥ | yadvâ tapa eva tâpasam taporûpâya nama ity arthaḥ | "punarvasave"-punar vâsayati svaraçmibhiḥ kṛitsnam jagad iti punarvasuḥ sûryâtmâ parameçvaraḥ | tasmai namaḥ—

66

[merged small][ocr errors][merged small]

mauñjyâya”— muñjavikâro mauñjaḥ | tadarhâya namaḥ | "aurmyâya"-ûrmir udakam | tadarhâya namaḥ | snânârtham

1 c2 trivâram gânam yathâ bhavati.

2 c2 spashṭam.

« PreviousContinue »